A 971-5 Tripurāhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 971/5
Title: Tripurāhṛdaya
Dimensions: 30 x 10 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2574
Remarks:
Reel No. A 971-5 Inventory No. 78380
Title Tripurāhṛdaya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 10.0 cm
Folios 16
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal title tri.hṛ and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/2574
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || oṃ3 ||
śuddhasphaṭikasaṃkāśaṃ dvinetraṃ karuṇānidhiṃ ||
varābhayakaraṃ vamde śrīguruṃ śi(2)varūpiṇaṃ || 1 ||
bhaktājñānatamo bhānuṃ murdhni paṃkajasaṃsthitaṃ ||
sadāśivamayaṃ nityaṃ śrīguruṃ praṇamā(3)myaham || 2 ||
śrīvidyāṃ jagatāṃ dhātrīṃ sargasthitilayeśvarīṃ ||
namāmi lalitāṃ nityaṃ mahātripura(4)suṃdariṃ (!) || (fol. 1v1–4)
End
prāpnoti sa(1)kalān kāmān śīghram eva na saṃśayaḥ ||
divyabhogayuto divyaḥ kanyābhiḥ saha saṃyutaḥ || 13 ||
vimānaṃ susamā(2)sthāya divyābharaṇabhūṣitaṃḥ (!) ||
divyacaṃdanaliptāṃgaḥ sadā viṃśativārṣikaḥ || 14 ||
sa bhuṃkte sakalān bhogā(3)n devaloke naraḥ sadā ||
tasmād etat paraṃ stotraṃ tripurāhṛdayaṃ śubhaṃ || 15
japed yaḥ satataṃ bhaktyā bhavet sākṣā(4)t sadāśivaḥ || 16 || || (fol. 15v7–16r4)
Colophon
iti śrītripurāhṛdayaṃ saṃpūrṇaṃ śubham || || oṃ namaḥ śivāya || śrīrāmaḥ || || (fol. 16r4)
Microfilm Details
Reel No. A 971/5
Date of Filming 23-12-1984
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks left-hand margin is not covered in film.
Catalogued by MS
Date 27-11-2006
Bibliography