A 971-5 Tripurāhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 971/5
Title: Tripurāhṛdaya
Dimensions: 30 x 10 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2574
Remarks:


Reel No. A 971-5 Inventory No. 78380

Title Tripurāhṛdaya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 10.0 cm

Folios 16

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title tri.hṛ and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/2574

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || oṃ3 ||

śuddhasphaṭikasaṃkāśaṃ dvinetraṃ karuṇānidhiṃ ||

varābhayakaraṃ vamde śrīguruṃ śi(2)varūpiṇaṃ || 1 ||

bhaktājñānatamo bhānuṃ murdhni paṃkajasaṃsthitaṃ ||

sadāśivamayaṃ nityaṃ śrīguruṃ praṇamā(3)myaham || 2 ||

śrīvidyāṃ jagatāṃ dhātrīṃ sargasthitilayeśvarīṃ ||

namāmi lalitāṃ nityaṃ mahātripura(4)suṃdariṃ (!) || (fol. 1v1–4)

End

prāpnoti sa(1)kalān kāmān śīghram eva na saṃśayaḥ ||

divyabhogayuto divyaḥ kanyābhiḥ saha saṃyutaḥ || 13 ||

vimānaṃ susamā(2)sthāya divyābharaṇabhūṣitaṃḥ (!) ||

divyacaṃdanaliptāṃgaḥ sadā viṃśativārṣikaḥ || 14 ||

sa bhuṃkte sakalān bhogā(3)n devaloke naraḥ sadā ||

tasmād etat paraṃ stotraṃ tripurāhṛdayaṃ śubhaṃ || 15

japed yaḥ satataṃ bhaktyā bhavet sākṣā(4)t sadāśivaḥ || 16 || || (fol. 15v7–16r4)

Colophon

iti śrītripurāhṛdayaṃ saṃpūrṇaṃ śubham || || oṃ namaḥ śivāya || śrīrāmaḥ || || (fol. 16r4)

Microfilm Details

Reel No. A 971/5

Date of Filming 23-12-1984

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks left-hand margin is not covered in film.

Catalogued by MS

Date 27-11-2006

Bibliography